Original

कंचित्कालं विहृत्यैवमनुभूय परां मुदम् ।इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥ १० ॥

Segmented

कंचित् कालम् विहृत्य एवम् अनुभूय पराम् मुदम् इदम् वै हास्तिनपुरम् सुखिनः पुनः एष्यथ

Analysis

Word Lemma Parse
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
विहृत्य विहृ pos=vi
एवम् एवम् pos=i
अनुभूय अनुभू pos=vi
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वै वै pos=i
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
सुखिनः सुखिन् pos=a,g=m,c=1,n=p
पुनः पुनर् pos=i
एष्यथ pos=v,p=2,n=p,l=lrt