Original

ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः ।अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥ ९ ॥

Segmented

ध्रुवम् मद्-सहायाः ते भविष्यन्ति प्रधानतः अर्थ-वर्गः सहामात्यो मद्-संस्थः ऽद्य महीपते

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
मद् मद् pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
प्रधानतः प्रधान pos=n,g=n,c=5,n=s
अर्थ अर्थ pos=n,comp=y
वर्गः वर्ग pos=n,g=m,c=1,n=s
सहामात्यो सहामात्य pos=a,g=m,c=1,n=s
मद् मद् pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
महीपते महीपति pos=n,g=m,c=8,n=s