Original

ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः ।कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥ ७ ॥

Segmented

ते पुरा सत्कृताः तात पाण्डुना पौरवा जनाः कथम् युधिष्ठिरस्य अर्थे न नो हन्युः स बान्धवान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
पौरवा पौरव pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
नो मद् pos=n,g=,c=2,n=p
हन्युः हन् pos=v,p=3,n=p,l=vidhilin
pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p