Original

भृता हि पाण्डुनामात्या बलं च सततं भृतम् ।भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥ ६ ॥

Segmented

भृता हि पाण्डुना अमात्याः बलम् च सततम् भृतम् भृताः पुत्राः च पौत्राः च तेषाम् अपि विशेषतः

Analysis

Word Lemma Parse
भृता भृ pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
अमात्याः अमात्य pos=n,g=m,c=1,n=p
बलम् बल pos=n,g=n,c=1,n=s
pos=i
सततम् सततम् pos=i
भृतम् भृ pos=va,g=n,c=1,n=s,f=part
भृताः भृ pos=va,g=m,c=1,n=p,f=part
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पौत्राः पौत्र pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
विशेषतः विशेषतः pos=i