Original

नास्य किंचिन्न जानामि भोजनादि चिकीर्षितम् ।निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥ ३ ॥

Segmented

न अस्य किंचिन् न जानामि भोजन-आदि चिकीर्षितम् निवेदयति नित्यम् हि मम राज्यम् धृत-व्रतः

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
भोजन भोजन pos=n,comp=y
आदि आदि pos=n,g=n,c=2,n=s
चिकीर्षितम् चिकीर्षित pos=n,g=n,c=2,n=s
निवेदयति निवेदय् pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s