Original

धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः ।सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥ २ ॥

Segmented

धर्म-नित्यः सदा पाण्डुः मे आसीत् प्रिय-कृत् हितः सर्वेषु ज्ञातिषु तथा मयि तु आसीत् विशेषतः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
सदा सदा pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
हितः हित pos=a,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
ज्ञातिषु ज्ञाति pos=n,g=m,c=7,n=p
तथा तथा pos=i
मयि मद् pos=n,g=,c=7,n=s
तु तु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
विशेषतः विशेषतः pos=i