Original

क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे ।न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥ १८ ॥

Segmented

क्षत्ता अर्थ-बद्धः तु नः प्रच्छन्नम् तु यतः परे न च एकः स समर्थो ऽस्मान् पाण्डव-अर्थे प्रबाधितुम्

Analysis

Word Lemma Parse
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नः मद् pos=n,g=,c=6,n=p
प्रच्छन्नम् प्रच्छद् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
यतः यतस् pos=i
परे पर pos=n,g=m,c=1,n=p
pos=i
pos=i
एकः एक pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽस्मान् मद् pos=n,g=m,c=2,n=p
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्रबाधितुम् प्रबाध् pos=vi