Original

कृपः शारद्वतश्चैव यत एते त्रयस्ततः ।द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥ १७ ॥

Segmented

कृपः शारद्वतः च एव यत एते त्रयः ततस् द्रोणम् च भागिनेयम् च न स त्यक्ष्यति कर्हिचित्

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यत यतस् pos=i
एते एतद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
भागिनेयम् भागिनेय pos=n,g=m,c=2,n=s
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
त्यक्ष्यति त्यज् pos=v,p=3,n=s,l=lrt
कर्हिचित् कर्हिचित् pos=i