Original

दुर्योधन उवाच ।मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः ।यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ॥ १६ ॥

Segmented

दुर्योधन उवाच मध्यस्थः सततम् भीष्मो द्रोणपुत्रो मयि स्थितः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मध्यस्थः मध्यस्थ pos=a,g=m,c=1,n=s
सततम् सतत pos=a,g=m,c=2,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part