Original

समा हि कौरवेयाणां वयमेते च पुत्रक ।नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥ १४ ॥

Segmented

समा हि कौरवेयाणाम् वयम् एते च पुत्रक न एते विषमम् इच्छेयुः धर्म-युक्ताः मनस्विनः

Analysis

Word Lemma Parse
समा सम pos=n,g=m,c=1,n=p
हि हि pos=i
कौरवेयाणाम् कौरवेय pos=n,g=m,c=6,n=p
वयम् मद् pos=n,g=,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
विषमम् विषम pos=n,g=n,c=2,n=s
इच्छेयुः इष् pos=v,p=3,n=p,l=vidhilin
धर्म धर्म pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p