Original

न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः ।विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥ १३ ॥

Segmented

न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः विवास्यमानान् कौन्तेयान् अनुमंस्यन्ति कर्हिचित्

Analysis

Word Lemma Parse
pos=i
pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
pos=i
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
pos=i
pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
विवास्यमानान् विवासय् pos=va,g=m,c=2,n=p,f=part
कौन्तेयान् कौन्तेय pos=n,g=m,c=2,n=p
अनुमंस्यन्ति अनुमन् pos=v,p=3,n=p,l=lrt
कर्हिचित् कर्हिचित् pos=i