Original

धृतराष्ट्र उवाच ।दुर्योधन ममाप्येतद्धृदि संपरिवर्तते ।अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ॥ १२ ॥

Segmented

धृतराष्ट्र उवाच दुर्योधन मे अपि एतत् हृदि सम्परिवर्तते अभिप्रायस्य पाप-त्वात् न एतत् तु विवृणोमि अहम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
सम्परिवर्तते सम्परिवृत् pos=v,p=3,n=s,l=lat
अभिप्रायस्य अभिप्राय pos=n,g=m,c=6,n=s
पाप पाप pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
विवृणोमि विवृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s