Original

स भवान्पाण्डवानाशु विवासयितुमर्हति ।मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥ १० ॥

Segmented

स भवान् पाण्डवान् आशु विवासयितुम् अर्हति मृदुना एव अभ्युपायेन नगरम् वारणावतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आशु आशु pos=a,g=n,c=2,n=s
विवासयितुम् विवासय् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
मृदुना मृदु pos=a,g=m,c=3,n=s
एव एव pos=i
अभ्युपायेन अभ्युपाय pos=n,g=m,c=3,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
वारणावतम् वारणावत pos=n,g=n,c=2,n=s