Original

वैशंपायन उवाच ।धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् ।मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच धृतराष्ट्रः तु पुत्रस्य श्रुत्वा वचनम् ईदृशम् मुहूर्तम् इव संचिन्त्य दुर्योधनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तु तु pos=i
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
संचिन्त्य संचिन्तय् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan