Original

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः ।शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ॥ ७ ॥

Segmented

पूर्वम् प्रचोदितः सूतः पिता मे लोमहर्षणः शिष्यो व्यासस्य मेधावी ब्राह्मणैः इदम् उक्तवान्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
सूतः सूत pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
लोमहर्षणः लोमहर्षण pos=n,g=m,c=1,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part