Original

शौनक उवाच ।श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् ।आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ॥ ५ ॥

Segmented

शौनक उवाच श्रोतुम् इच्छामि अशेषेन कथाम् एताम् मनोरमाम् आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः

Analysis

Word Lemma Parse
शौनक शौनक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अशेषेन अशेष pos=n,g=m,c=3,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
आस्तीकस्य आस्तीक pos=n,g=m,c=6,n=s
पुराणस्य पुराण pos=a,g=m,c=6,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s