Original

एतदाख्यानमास्तीकं यथावत्कीर्तितं मया ।प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ॥ ४५ ॥

Segmented

एतद् आख्यानम् आस्तीकम् यथावत् कीर्तितम् मया प्रब्रूहि भृगु-शार्दूल किम् भूयः कथ्यताम् इति

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
आस्तीकम् आस्तीक pos=a,g=n,c=1,n=s
यथावत् यथावत् pos=i
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
भृगु भृगु pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
भूयः भूयस् pos=i
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
इति इति pos=i