Original

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः ।जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ॥ ४४ ॥

Segmented

आस्तीकम् च सुतम् प्राप्य धर्मम् च अनुत्तमम् मुनिः जरत्कारुः सु महता कालेन स्वर्गम् ईयिवान्

Analysis

Word Lemma Parse
आस्तीकम् आस्तीक pos=n,g=m,c=2,n=s
pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
सु सु pos=i
महता महत् pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
ईयिवान् pos=va,g=m,c=1,n=s,f=part