Original

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः ।ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान् ॥ ४२ ॥

Segmented

देवान् च तर्पयामास यज्ञैः विविध-दक्षिणैः ऋषीन् च ब्रह्मचर्येण संतत्या च पितामहान्

Analysis

Word Lemma Parse
देवान् देव pos=n,g=m,c=2,n=p
pos=i
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विविध विविध pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
संतत्या संतति pos=n,g=f,c=3,n=s
pos=i
पितामहान् पितामह pos=n,g=m,c=2,n=p