Original

नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् ।पितॄंश्च तारयामास संतत्या तपसा तथा ।व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ॥ ४१ ॥

Segmented

नागान् च मातुलान् च एव तथा च अन्यान् स बान्धवान् पितॄन् च तारयामास संतत्या तपसा तथा व्रतैः च विविधैः ब्रह्मन् स्वाध्यायैः च अनृणः ऽभवत्

Analysis

Word Lemma Parse
नागान् नाग pos=n,g=m,c=2,n=p
pos=i
मातुलान् मातुल pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
तारयामास तारय् pos=v,p=3,n=s,l=lit
संतत्या संतति pos=n,g=f,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
व्रतैः व्रत pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
स्वाध्यायैः स्वाध्याय pos=n,g=m,c=3,n=p
pos=i
अनृणः अनृण pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan