Original

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै ।मोचयामास तं शापमास्तीकः सुमहायशाः ॥ ४० ॥

Segmented

तस्मिन् प्रवृत्ते सत्रे तु सर्पाणाम् अन्तकाय वै मोचयामास तम् शापम् आस्तीकः सु महा-यशाः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
सत्रे सत्त्र pos=n,g=n,c=7,n=s
तु तु pos=i
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
अन्तकाय अन्तक pos=n,g=m,c=4,n=s
वै वै pos=i
मोचयामास मोचय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
शापम् शाप pos=n,g=m,c=2,n=s
आस्तीकः आस्तीक pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s