Original

सूत उवाच ।महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज ।सर्वमेतदशेषेण शृणु मे वदतां वर ॥ ४ ॥

Segmented

सूत उवाच महद् आख्यानम् आस्तीकम् यत्र एतत् प्रोच्यते द्विज सर्वम् एतद् अशेषेण शृणु मे वदताम् वर

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
आस्तीकम् आस्तीक pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अशेषेण अशेष pos=n,g=m,c=3,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s