Original

अथ कालस्य महतः पाण्डवेयो नराधिपः ।आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ॥ ३९ ॥

Segmented

अथ कालस्य महतः पाण्डवेयो नर-अधिपः आजहार महा-यज्ञम् सर्प-सत्त्रम् इति श्रुतिः

Analysis

Word Lemma Parse
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
महतः महत् pos=a,g=m,c=6,n=s
पाण्डवेयो पाण्डवेय pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
आजहार आहृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
सर्प सर्प pos=n,comp=y
सत्त्रम् सत्त्र pos=n,g=n,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s