Original

तपस्वी च महात्मा च वेदवेदाङ्गपारगः ।समः सर्वस्य लोकस्य पितृमातृभयापहः ॥ ३८ ॥

Segmented

तपस्वी च महात्मा च वेद-वेदाङ्ग-पारगः समः सर्वस्य लोकस्य पितृ-मातृ-भय-अपहः

Analysis

Word Lemma Parse
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
pos=i
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगः पारग pos=a,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
पितृ पितृ pos=n,comp=y
मातृ मातृ pos=n,comp=y
भय भय pos=n,comp=y
अपहः अपह pos=a,g=m,c=1,n=s