Original

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ।आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ॥ ३७ ॥

Segmented

स च ताम् प्रतिजग्राह विधि-दृष्टेन कर्मणा आस्तीको नाम पुत्रः च तस्याम् जज्ञे महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
आस्तीको आस्तीक pos=n,g=m,c=1,n=s
नाम नाम pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
महात्मनः महात्मन् pos=a,g=m,c=6,n=s