Original

वासुकिरुवाच ।जरत्कारो जरत्कारुः स्वसेयमनुजा मम ।त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ॥ ३४ ॥

Segmented

वासुकिः उवाच जरत्कारो जरत्कारुः स्वसा इयम् अनुजा मम त्वद्-अर्थम् रक्षिता पूर्वम् प्रतीच्छ इमाम् द्विजोत्तम

Analysis

Word Lemma Parse
वासुकिः वासुकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जरत्कारो जरत्कारु pos=n,g=m,c=8,n=s
जरत्कारुः जरत्कारु pos=n,g=f,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अनुजा अनुजा pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s