Original

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा ।न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥ ३१ ॥

Segmented

तम् वासुकिः प्रत्यगृह्णाद् उद्यम्य भगिनीम् तदा न स ताम् प्रतिजग्राह न सनामन् इति चिन्तयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वासुकिः वासुकि pos=n,g=m,c=1,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
उद्यम्य उद्यम् pos=vi
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
तदा तदा pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
pos=i
सनामन् सनामन् pos=a,g=f,c=1,n=s
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part