Original

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् ।चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ॥ ३० ॥

Segmented

स कदाचिद् वनम् गत्वा विप्रः पितृ-वचः स्मरन् चुक्रोश कन्या-भिक्षा-अर्थी तिस्रो वाचः शनैः इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
वनम् वन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
विप्रः विप्र pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
चुक्रोश क्रुश् pos=v,p=3,n=s,l=lit
कन्या कन्या pos=n,comp=y
भिक्षा भिक्षा pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तिस्रो त्रि pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
शनैः शनैस् pos=i
इव इव pos=i