Original

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् ।स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ॥ ३ ॥

Segmented

कस्य पुत्रः स राजा आसीत् सर्प-सत्त्रम् य आहरत् स च द्विजाति-प्रवरः कस्य पुत्रो वदस्व मे

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्प सर्प pos=n,comp=y
सत्त्रम् सत्त्र pos=n,g=n,c=2,n=s
यद् pos=n,g=m,c=1,n=s
आहरत् आहृ pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
द्विजाति द्विजाति pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s