Original

सूत उवाच ।ततो निवेशाय तदा स विप्रः संशितव्रतः ।महीं चचार दारार्थी न च दारानविन्दत ॥ २९ ॥

Segmented

सूत उवाच ततो निवेशाय तदा स विप्रः संशित-व्रतः महीम् चचार दार-अर्थी न च दारान् अविन्दत

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
निवेशाय निवेश pos=n,g=m,c=4,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
दार दार pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
pos=i
pos=i
दारान् दार pos=n,g=m,c=2,n=p
अविन्दत विद् pos=v,p=3,n=s,l=lan