Original

दरिद्राय हि मे भार्यां को दास्यति विशेषतः ।प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ॥ २६ ॥

Segmented

दरिद्राय हि मे भार्याम् को दास्यति विशेषतः प्रतिग्रहीष्ये भिक्षाम् तु यदि कश्चित् प्रदास्यति

Analysis

Word Lemma Parse
दरिद्राय दरिद्र pos=a,g=m,c=4,n=s
हि हि pos=i
मे मद् pos=n,g=,c=4,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
को pos=n,g=m,c=1,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
विशेषतः विशेषतः pos=i
प्रतिग्रहीष्ये प्रतिग्रह् pos=v,p=1,n=s,l=lrt
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
तु तु pos=i
यदि यदि pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt