Original

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः ।भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ॥ २५ ॥

Segmented

सनाम्नी या भवित्री मे दित्सिता च एव बन्धुभिः भैक्ष-वत् ताम् अहम् कन्याम् उपयंस्ये विधानतः

Analysis

Word Lemma Parse
सनाम्नी सनामन् pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
भवित्री भवितृ pos=a,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दित्सिता दित्स् pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
भैक्ष भैक्ष pos=n,comp=y
वत् वत् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
उपयंस्ये उपयम् pos=v,p=1,n=s,l=lrt
विधानतः विधान pos=n,g=n,c=5,n=s