Original

समयेन च कर्ताहमनेन विधिपूर्वकम् ।तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ॥ २४ ॥

Segmented

समयेन च कर्ता अहम् अनेन विधि-पूर्वकम् तथा यदि उपलप्स्यामि करिष्ये न अन्यथा तु अहम्

Analysis

Word Lemma Parse
समयेन समय pos=n,g=m,c=3,n=s
pos=i
कर्ता कृ pos=v,p=3,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
विधि विधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
तथा तथा pos=i
यदि यदि pos=i
उपलप्स्यामि उपलभ् pos=v,p=1,n=s,l=lrt
करिष्ये कृ pos=v,p=1,n=s,l=lrt
pos=i
अन्यथा अन्यथा pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s