Original

जरत्कारुरुवाच ।न दारान्वै करिष्यामि सदा मे भावितं मनः ।भवतां तु हितार्थाय करिष्ये दारसंग्रहम् ॥ २३ ॥

Segmented

जरत्कारुः उवाच न दारान् वै करिष्यामि सदा मे भावितम् मनः भवताम् तु हित-अर्थाय करिष्ये दार-संग्रहम्

Analysis

Word Lemma Parse
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
दारान् दार pos=n,g=m,c=2,n=p
वै वै pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
सदा सदा pos=i
मे मद् pos=n,g=,c=6,n=s
भावितम् भावय् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
तु तु pos=i
हित हित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
दार दार pos=n,comp=y
संग्रहम् संग्रह pos=n,g=m,c=2,n=s