Original

न हि धर्मफलैस्तात न तपोभिः सुसंचितैः ।तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ॥ २१ ॥

Segmented

न हि धर्म-फलैः तात न तपोभिः सु संचितैः ताम् गतिम् प्राप्नुवन्ति इह पुत्रिणो याम् व्रजन्ति ह

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
धर्म धर्म pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
pos=i
तपोभिः तपस् pos=n,g=n,c=3,n=p
सु सु pos=i
संचितैः संचि pos=va,g=n,c=3,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
इह इह pos=i
पुत्रिणो पुत्रिन् pos=a,g=m,c=1,n=p
याम् यद् pos=n,g=f,c=2,n=s
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
pos=i