Original

पितर ऊचुः ।यतस्व यत्नवांस्तात संतानाय कुलस्य नः ।आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ॥ २० ॥

Segmented

पितर ऊचुः यतस्व यत्नवत् तात संतानाय कुलस्य नः आत्मनो ऽर्थे मद्-अर्थे च धर्म इति एव च अभिभो

Analysis

Word Lemma Parse
पितर पितृ pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
यतस्व यत् pos=v,p=2,n=s,l=lot
यत्नवत् यत्नवत् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
संतानाय संतान pos=n,g=m,c=4,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽर्थे अर्थ pos=n,g=m,c=7,n=s
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s