Original

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः ।मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ॥ २ ॥

Segmented

आस्तीकः च द्विजश्रेष्ठः किम् अर्थम् जपताम् वरः मोक्षयामास भुजगान् दीप्तात् तस्मात् हुताशनात्

Analysis

Word Lemma Parse
आस्तीकः आस्तीक pos=n,g=m,c=1,n=s
pos=i
द्विजश्रेष्ठः द्विजश्रेष्ठ pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
मोक्षयामास मोक्षय् pos=v,p=3,n=s,l=lit
भुजगान् भुजग pos=n,g=m,c=2,n=p
दीप्तात् दीप् pos=va,g=m,c=5,n=s,f=part
तस्मात् तद् pos=n,g=m,c=5,n=s
हुताशनात् हुताशन pos=n,g=m,c=5,n=s