Original

जरत्कारुरुवाच ।मम पूर्वे भवन्तो वै पितरः सपितामहाः ।ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ॥ १९ ॥

Segmented

जरत्कारुः उवाच मम पूर्वे भवन्तो वै पितरः स पितामहाः ब्रूत किम् करवाणि अद्य जरत्कारुः अहम् स्वयम्

Analysis

Word Lemma Parse
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
पूर्वे पूर्व pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
वै वै pos=i
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
पितामहाः पितामह pos=n,g=m,c=1,n=p
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
अद्य अद्य pos=i
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i