Original

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः ।किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ॥ १८ ॥

Segmented

ज्ञातुम् इच्छामहे ब्रह्मन् को भवान् इह धिष्ठितः किम् अर्थम् च एव नः शोच्यान् अनुकम्पितुम् अर्हसि

Analysis

Word Lemma Parse
ज्ञातुम् ज्ञा pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इह इह pos=i
धिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
नः मद् pos=n,g=,c=2,n=p
शोच्यान् शुच् pos=va,g=m,c=2,n=p,f=krtya
अनुकम्पितुम् अनुकम्प् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat