Original

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति ।तेन लम्बामहे गर्ते संतानप्रक्षयादिह ॥ १६ ॥

Segmented

न स पुत्रान् जनयितुम् दारान् मूढः चिकीर्षति तेन लम्बामहे गर्ते संतान-प्रक्षयात् इह

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
जनयितुम् जनय् pos=vi
दारान् दार pos=n,g=m,c=2,n=p
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=m,c=3,n=s
लम्बामहे लम्ब् pos=v,p=1,n=p,l=lat
गर्ते गर्त pos=n,g=m,c=7,n=s
संतान संतान pos=n,comp=y
प्रक्षयात् प्रक्षय pos=n,g=m,c=5,n=s
इह इह pos=i