Original

जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः ।यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ॥ १० ॥

Segmented

जरत्कारुः इति ख्यात ऊर्ध्वरेता महान् ऋषिः यायावराणाम् धर्म-ज्ञः प्रवरः संशित-व्रतः

Analysis

Word Lemma Parse
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यात ख्या pos=va,g=m,c=1,n=s,f=part
ऊर्ध्वरेता ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
यायावराणाम् यायावर pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रवरः प्रवर pos=a,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s