Original

तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् ।युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥ ९ ॥

Segmented

तेषाम् दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् युधिष्ठिर-अनुरक्तानाम् पर्यतप्यत दुर्मतिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तानि तद् pos=n,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
भाषताम् भाष् pos=va,g=m,c=6,n=p,f=part
युधिष्ठिर युधिष्ठिर pos=n,comp=y
अनुरक्तानाम् अनुरञ्ज् pos=va,g=m,c=6,n=p,f=part
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s