Original

ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् ।अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥ ७ ॥

Segmented

ते वयम् पाण्डवम् ज्येष्ठम् तरुणम् वृद्ध-शीलिनम् अभिषिञ्चाम साधु अद्य सत्यम् करुण-वेदिनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
तरुणम् तरुण pos=a,g=m,c=2,n=s
वृद्ध वृद्ध pos=a,comp=y
शीलिनम् शीलिन् pos=a,g=m,c=2,n=s
अभिषिञ्चाम अभिषिच् pos=v,p=1,n=p,l=lot
साधु साधु pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
सत्यम् सत्य pos=a,g=m,c=2,n=s
करुण करुण pos=a,comp=y
वेदिनम् वेदिन् pos=a,g=m,c=2,n=s