Original

प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः ।राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥ ५ ॥

Segmented

प्रज्ञाचक्षुः अचक्षुष्ट्वाद् धृतराष्ट्रो जनेश्वरः राज्यम् अप्राप्तवान् पूर्वम् स कथम् नृपतिः भवेत्

Analysis

Word Lemma Parse
प्रज्ञाचक्षुः प्रज्ञाचक्षुस् pos=n,g=m,c=1,n=s
अचक्षुष्ट्वाद् अचक्षुष्ट्व pos=n,g=n,c=5,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अप्राप्तवान् अप्राप्तवत् pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin