Original

गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा ।कथयन्ति स्म संभूय चत्वरेषु सभासु च ॥ ४ ॥

Segmented

गुणैः समुदितान् दृष्ट्वा पौराः पाण्डु-सुतान् तदा कथयन्ति स्म सम्भूय चत्वरेषु सभासु च

Analysis

Word Lemma Parse
गुणैः गुण pos=n,g=m,c=3,n=p
समुदितान् समुदि pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
पौराः पौर pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
तदा तदा pos=i
कथयन्ति कथय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
सम्भूय सम्भू pos=vi
चत्वरेषु चत्वर pos=n,g=n,c=7,n=p
सभासु सभा pos=n,g=f,c=7,n=p
pos=i