Original

पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः ।उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥ ३ ॥

Segmented

पाण्डवाः च अपि तत् सर्वम् प्रत्यजानन्न् अरिंदमाः उद्भावनम् अकुर्वन्तो विदुरस्य मते स्थिताः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रत्यजानन्न् प्रतिज्ञा pos=v,p=3,n=p,l=lan
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p
उद्भावनम् उद्भावन pos=n,g=n,c=2,n=s
अकुर्वन्तो अकुर्वत् pos=a,g=m,c=1,n=p
विदुरस्य विदुर pos=n,g=m,c=6,n=s
मते मत pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part