Original

ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः ।अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥ २ ॥

Segmented

ततो वैकर्तनः कर्णः शकुनिः च अपि सौबलः अनेकैः अभ्युपायैः तान् जिघांसन्ति स्म पाण्डवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
अनेकैः अनेक pos=a,g=m,c=3,n=p
अभ्युपायैः अभ्युपाय pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
जिघांसन्ति जिघांस् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p