Original

अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप ।ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥ १८ ॥

Segmented

अभविष्यः स्थिरो राज्ये यदि हि त्वम् पुरा नृप ध्रुवम् प्राप्स्याम च वयम् राज्यम् अपि अवशे जने

Analysis

Word Lemma Parse
अभविष्यः भू pos=v,p=2,n=s,l=lrn
स्थिरो स्थिर pos=a,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
यदि यदि pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
नृप नृप pos=n,g=m,c=8,n=s
ध्रुवम् ध्रुवम् pos=i
प्राप्स्याम प्राप् pos=v,p=1,n=p,l=lrn
pos=i
वयम् मद् pos=n,g=,c=1,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
अवशे अवश pos=a,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s