Original

सततं निरयं प्राप्ताः परपिण्डोपजीविनः ।न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥ १७ ॥

Segmented

सततम् निरयम् प्राप्ताः पर-पिण्ड-उपजीविनः न भवेम यथा राजन् तथा शीघ्रम् विधीयताम्

Analysis

Word Lemma Parse
सततम् सततम् pos=i
निरयम् निरय pos=n,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
पिण्ड पिण्ड pos=n,comp=y
उपजीविनः उपजीविन् pos=a,g=m,c=1,n=p
pos=i
भवेम भू pos=v,p=1,n=p,l=vidhilin
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot