Original

ते वयं राजवंशेन हीनाः सह सुतैरपि ।अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥ १६ ॥

Segmented

ते वयम् राज-वंशेन हीनाः सह सुतैः अपि अवज्ञाता भविष्यामो लोकस्य जगतीपते

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
राज राजन् pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
हीनाः हा pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
सुतैः सुत pos=n,g=m,c=3,n=p
अपि अपि pos=i
अवज्ञाता अवज्ञा pos=va,g=m,c=1,n=p,f=part
भविष्यामो भू pos=v,p=1,n=p,l=lrt
लोकस्य लोक pos=n,g=m,c=6,n=s
जगतीपते जगतीपति pos=n,g=m,c=8,n=s